Original

क्रोधं प्रभो संहर संहरेति यावद् गिरः खे मरुतां चरन्ति ।तावत् स वह्निर् भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥

Segmented

क्रोधम् प्रभो संहर संहर इति यावद् गिरः खे मरुताम् चरन्ति तावत् स वह्निः भव-नेत्र-जन्मा भस्म-अवशेषम् मदनम् चकार

Analysis

Word Lemma Parse
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
संहर संहृ pos=v,p=2,n=s,l=lot
संहर संहृ pos=v,p=2,n=s,l=lot
इति इति pos=i
यावद् यावत् pos=i
गिरः गिर् pos=n,g=f,c=1,n=p
खे pos=n,g=n,c=7,n=s
मरुताम् मरुत् pos=n,g=m,c=6,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
तावत् तावत् pos=i
तद् pos=n,g=m,c=1,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
भव भव pos=n,comp=y
नेत्र नेत्र pos=n,comp=y
जन्मा जन्मन् pos=n,g=m,c=1,n=s
भस्म भस्मन् pos=n,comp=y
अवशेषम् अवशेष pos=n,g=m,c=2,n=s
मदनम् मदन pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit