Original

तपःपरामर्शविवृद्धमन्योर् भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य ।स्फुरन्न् उदर्चिः सहसा तृतीयाद् अक्ष्णः कृशानुः किल निष्पपात ॥

Segmented

तपः-परामर्श-विवृद्ध-मन्योः भ्रू-भङ्ग-दुष्प्रेक्ष्य-मुखस्य तस्य स्फुरन्न् उदर्चिः सहसा तृतीयाद् अक्ष्णः कृशानुः किल निष्पपात

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
परामर्श परामर्श pos=n,comp=y
विवृद्ध विवृध् pos=va,comp=y,f=part
मन्योः मन्यु pos=n,g=m,c=6,n=s
भ्रू भ्रू pos=n,comp=y
भङ्ग भङ्ग pos=n,comp=y
दुष्प्रेक्ष्य दुष्प्रेक्ष्य pos=a,comp=y
मुखस्य मुख pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
स्फुरन्न् स्फुर् pos=va,g=m,c=1,n=s,f=part
उदर्चिः उदर्चिस् pos=n,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
तृतीयाद् तृतीय pos=a,g=n,c=5,n=s
अक्ष्णः अक्षि pos=n,g=,c=5,n=s
कृशानुः कृशानु pos=n,g=m,c=1,n=s
किल किल pos=i
निष्पपात निष्पत् pos=v,p=3,n=s,l=lit