Original

काम् एकपत्नीव्रतदुःखशीलां लोलं मनश् चारुतया प्रविष्टाम् ।नितम्बिनीम् इच्छसि मुक्तलज्जां कण्ट्ःए स्वयंग्राहनिषक्तबाहुम् ॥

Segmented

काम् एक-पत्नी-व्रत-दुःख-शीलाम् लोलम् मनः चारु-तया प्रविष्टाम् नितम्बिनीम् इच्छसि मुक्त-लज्जाम् कण्ठे स्वयंग्राह-निषञ्ज्-बाहुम्

Analysis

Word Lemma Parse
काम् pos=n,g=f,c=2,n=s
एक एक pos=n,comp=y
पत्नी पत्नी pos=n,comp=y
व्रत व्रत pos=n,comp=y
दुःख दुःख pos=n,comp=y
शीलाम् शील pos=n,g=f,c=2,n=s
लोलम् लोल pos=a,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
चारु चारु pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
प्रविष्टाम् प्रविश् pos=va,g=f,c=2,n=s,f=part
नितम्बिनीम् नितम्बिनी pos=n,g=f,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
मुक्त मुच् pos=va,comp=y,f=part
लज्जाम् लज्जा pos=n,g=f,c=2,n=s
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
स्वयंग्राह स्वयंग्राह pos=n,comp=y
निषञ्ज् निषञ्ज् pos=va,comp=y,f=part
बाहुम् बाहु pos=n,g=f,c=2,n=s