Original

अथेन्द्रियक्षोभम् अयुग्मनेत्रः पुनर् वशित्वाद् बलवन् निगृह्य ।हेतुं स्वचेतोविकृतेर् दिदृक्षुर् दिशाम् उपान्तेषु ससर्ज दृष्टिम् ॥

Segmented

अथ इन्द्रिय-क्षोभम् अयुग्मनेत्रः पुनः वशि-त्वात् बलवन् निगृह्य हेतुम् स्व-चेतः-विकृत्याः दिदृक्षुः दिशाम् उपान्तेषु ससर्ज दृष्टिम्

Analysis

Word Lemma Parse
अथ अथ pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
क्षोभम् क्षोभ pos=n,g=m,c=2,n=s
अयुग्मनेत्रः अयुग्मनेत्र pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
वशि वशिन् pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
बलवन् बलवत् pos=a,g=n,c=2,n=s
निगृह्य निग्रह् pos=vi
हेतुम् हेतु pos=n,g=m,c=2,n=s
स्व स्व pos=a,comp=y
चेतः चेतस् pos=n,comp=y
विकृत्याः विकृति pos=n,g=f,c=6,n=s
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
दिशाम् दिश् pos=n,g=f,c=6,n=p
उपान्तेषु उपान्त pos=n,g=n,c=7,n=p
ससर्ज सृज् pos=v,p=3,n=s,l=lit
दृष्टिम् दृष्टि pos=n,g=f,c=2,n=s