Original

विवृण्वती शैलसुतापि भावम् अङ्गैः स्फुरद्बालकदम्बकल्पैः ।साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥

Segmented

विवृण्वती शैलसुता अपि भावम् अङ्गैः स्फुरत्-बाल-कदम्ब-कल्पैः साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्त-विलोचनेन

Analysis

Word Lemma Parse
विवृण्वती विवृ pos=va,g=f,c=1,n=s,f=part
शैलसुता शैलसुता pos=n,g=f,c=1,n=s
अपि अपि pos=i
भावम् भाव pos=n,g=m,c=2,n=s
अङ्गैः अङ्ग pos=n,g=n,c=3,n=p
स्फुरत् स्फुर् pos=va,comp=y,f=part
बाल बाल pos=a,comp=y
कदम्ब कदम्ब pos=n,comp=y
कल्पैः कल्प pos=a,g=n,c=3,n=p
साचीकृता साचीकृत pos=a,g=f,c=1,n=s
चारुतरेण चारुतर pos=a,g=n,c=3,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
मुखेन मुख pos=n,g=n,c=3,n=s
पर्यस्त पर्यस् pos=va,comp=y,f=part
विलोचनेन विलोचन pos=n,g=n,c=3,n=s