Original

हरस् तु किंचित्परिलुप्तधैर्यश् चन्द्रोदयारम्भ इवाम्बुराशिः ।उमामुखे बिम्बफलाधरोष्ठे व्यापारयाम् आस विलोचनानि ॥

Segmented

हरस् तु किंचित् परिलुप्-धैर्यः चन्द्र-उदय-आरम्भे इव अम्बुराशि उमा-मुखे बिम्ब-फल-अधर-उष्ठे व्यापारयामास विलोचनानि

Analysis

Word Lemma Parse
हरस् हर pos=n,g=m,c=1,n=s
तु तु pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
परिलुप् परिलुप् pos=va,comp=y,f=part
धैर्यः धैर्य pos=n,g=m,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
उदय उदय pos=n,comp=y
आरम्भे आरम्भ pos=n,g=m,c=7,n=s
इव इव pos=i
अम्बुराशि अम्बुराशि pos=n,g=m,c=1,n=s
उमा उमा pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
बिम्ब बिम्ब pos=n,comp=y
फल फल pos=n,comp=y
अधर अधर pos=n,comp=y
उष्ठे उष्ठ pos=n,g=m,c=7,n=s
व्यापारयामास व्यापारय् pos=v,p=3,n=s,l=lit
विलोचनानि विलोचन pos=n,g=n,c=2,n=p