Original

प्रतिग्रहीतुं प्रणयिप्रियत्वात् त्रिलोचनस् ताम् उपचक्रमे च ।संमोहनं नाम च पुष्पधन्वा धनुष्य् अमोघं समधत्त बाणम् ॥

Segmented

प्रतिग्रहीतुम् प्रणयिन्-प्रिय-त्वात् त्रिलोचनस् ताम् उपचक्रमे च संमोहनम् नाम च पुष्पधन्वा धनुष्य् अमोघम् समधत्त बाणम्

Analysis

Word Lemma Parse
प्रतिग्रहीतुम् प्रतिग्रह् pos=vi
प्रणयिन् प्रणयिन् pos=a,comp=y
प्रिय प्रिय pos=a,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
त्रिलोचनस् त्रिलोचन pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit
pos=i
संमोहनम् सम्मोहन pos=n,g=n,c=2,n=s
नाम नाम pos=i
pos=i
पुष्पधन्वा पुष्पधन्वन् pos=n,g=m,c=1,n=s
धनुष्य् धनुस् pos=n,g=n,c=7,n=s
अमोघम् अमोघ pos=a,g=m,c=2,n=s
समधत्त संधा pos=v,p=3,n=s,l=lan
बाणम् बाण pos=n,g=m,c=2,n=s