Original

अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण ।विशोषितां भानुमतो मयूखैर् मन्दाकिनीपुष्करबीजमालाम् ॥

Segmented

अथ उपनिन्ये गिरिशाय गौरी तपस्विने ताम्र-रुच् करेण विशोषिताम् भानुमतो मयूखैः मन्दाकिनी-पुष्कर-बीज-मालाम्

Analysis

Word Lemma Parse
अथ अथ pos=i
उपनिन्ये उपनी pos=v,p=3,n=s,l=lit
गिरिशाय गिरिश pos=n,g=m,c=4,n=s
गौरी गौरी pos=n,g=f,c=1,n=s
तपस्विने तपस्विन् pos=n,g=m,c=4,n=s
ताम्र ताम्र pos=n,comp=y
रुच् रुच् pos=n,g=m,c=3,n=s
करेण कर pos=n,g=m,c=3,n=s
विशोषिताम् विशोषय् pos=va,g=f,c=2,n=s,f=part
भानुमतो भानुमत् pos=a,g=m,c=6,n=s
मयूखैः मयूख pos=n,g=m,c=3,n=p
मन्दाकिनी मन्दाकिनी pos=n,comp=y
पुष्कर पुष्कर pos=n,comp=y
बीज बीज pos=n,comp=y
मालाम् माला pos=n,g=f,c=2,n=s