Original

कामस् तु बाणावसरं प्रतीक्ष्य पतङ्गवद् वह्निमुखं विविक्षुः ।उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुर् आममर्श ॥

Segmented

कामस् तु बाण-अवसरम् प्रतीक्ष्य पतङ्ग-वत् वह्नि-मुखम् विविक्षुः उमा-समक्षम् हर-बद्ध-लक्ष्यः शरासन-ज्याम् मुहुः आममर्श

Analysis

Word Lemma Parse
कामस् काम pos=n,g=m,c=1,n=s
तु तु pos=i
बाण बाण pos=n,comp=y
अवसरम् अवसर pos=n,g=m,c=2,n=s
प्रतीक्ष्य प्रतीक्ष् pos=va,g=m,c=8,n=s,f=krtya
पतङ्ग पतंग pos=n,comp=y
वत् वत् pos=i
वह्नि वह्नि pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
विविक्षुः विविक्षु pos=a,g=m,c=1,n=s
उमा उमा pos=n,comp=y
समक्षम् समक्ष pos=a,g=n,c=2,n=s
हर हर pos=n,comp=y
बद्ध बन्ध् pos=va,comp=y,f=part
लक्ष्यः लक्ष्य pos=n,g=m,c=1,n=s
शरासन शरासन pos=n,comp=y
ज्याम् ज्या pos=n,g=f,c=2,n=s
मुहुः मुहुर् pos=i
आममर्श आमृश् pos=v,p=3,n=s,l=lit