Original

अनन्यभाजं पतिम् आप्नुहीति सा तथ्यम् एवाभिहिता भवेन ।न हीश्वरव्याहृतयः कदा चित् पुष्यन्ति लोके विपरीतम् अर्थम् ॥

Segmented

अनन्य-भाजम् पतिम् आप्नुहि इति सा तथ्यम् एव अभिहिता भवेन न हि ईश्वर-व्याहृतयः कदाचित् पुष्यन्ति लोके विपरीतम् अर्थम्

Analysis

Word Lemma Parse
अनन्य अनन्य pos=a,comp=y
भाजम् भाज् pos=a,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s
आप्नुहि आप् pos=v,p=2,n=s,l=lot
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
एव एव pos=i
अभिहिता अभिधा pos=va,g=f,c=1,n=s,f=part
भवेन भव pos=n,g=m,c=3,n=s
pos=i
हि हि pos=i
ईश्वर ईश्वर pos=n,comp=y
व्याहृतयः व्याहृति pos=n,g=f,c=1,n=p
कदाचित् कदाचिद् pos=i
पुष्यन्ति पुष् pos=v,p=3,n=p,l=lat
लोके लोक pos=n,g=m,c=7,n=s
विपरीतम् विपरीत pos=a,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s