Original

तस्याः सखीभ्यां प्रणिपातपूर्वं स्वहस्तलूनः शिशिरात्ययस्य ।व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥

Segmented

तस्याः सखीभ्याम् प्रणिपात-पूर्वम् स्व-हस्त-लूनः शिशिरात्ययस्य व्यकीर्यत त्र्यम्बक-पाद-मूले पुष्प-उच्चयः पल्लव-भङ्ग-भिन्नः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
सखीभ्याम् सखी pos=n,g=f,c=3,n=d
प्रणिपात प्रणिपात pos=n,comp=y
पूर्वम् पूर्वम् pos=i
स्व स्व pos=a,comp=y
हस्त हस्त pos=n,comp=y
लूनः लू pos=va,g=m,c=1,n=s,f=part
शिशिरात्ययस्य शिशिरात्यय pos=n,g=m,c=6,n=s
व्यकीर्यत विकृ pos=v,p=3,n=s,l=lan
त्र्यम्बक त्र्यम्बक pos=n,comp=y
पाद पाद pos=n,comp=y
मूले मूल pos=n,g=n,c=7,n=s
पुष्प पुष्प pos=n,comp=y
उच्चयः उच्चय pos=n,g=m,c=1,n=s
पल्लव पल्लव pos=n,comp=y
भङ्ग भङ्ग pos=n,comp=y
भिन्नः भिद् pos=va,g=m,c=1,n=s,f=part