Original

तस्मै शशंस प्रणिपत्य नन्दी शुश्रूषया शैलसुताम् उपेताम् ।प्रवेशयाम् आस च भर्तुर् एनां भ्रूक्षेपमात्रानुमतप्रवेशाम् ॥

Segmented

तस्मै शशंस प्रणिपत्य नन्दी शुश्रूषया शैलसुताम् उपेताम् प्रवेशयामास च भर्तुः एनाम् भ्रू-क्षेप-मात्र-अनुमत-प्रवेशाम्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
प्रणिपत्य प्रणिपत् pos=vi
नन्दी नन्दिन् pos=n,g=m,c=1,n=s
शुश्रूषया शुश्रूषा pos=n,g=f,c=3,n=s
शैलसुताम् शैलसुता pos=n,g=f,c=2,n=s
उपेताम् उपे pos=va,g=f,c=2,n=s,f=part
प्रवेशयामास प्रवेशय् pos=v,p=3,n=s,l=lit
pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
एनाम् एनद् pos=n,g=f,c=2,n=s
भ्रू भ्रू pos=n,comp=y
क्षेप क्षेप pos=n,comp=y
मात्र मात्र pos=n,comp=y
अनुमत अनुमन् pos=va,comp=y,f=part
प्रवेशाम् प्रवेश pos=n,g=f,c=2,n=s