Original

अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर् द्विषस् ते ।कस्यार्थधर्मौ वद पीडयामि सिन्धोस् तटाव् ओघ इव प्रवृद्धः ॥

Segmented

अध्यापितस्य उशनसा अपि नीतिम् प्रयुक्त-राग-प्रणिधिः द्विषस् ते कस्य अर्थ-धर्मौ वद पीडयामि सिन्धोस् तटाव् ओघ इव प्रवृद्धः

Analysis

Word Lemma Parse
अध्यापितस्य अध्यापय् pos=va,g=m,c=6,n=s,f=part
उशनसा उशनस् pos=n,g=m,c=3,n=s
अपि अपि pos=i
नीतिम् नीति pos=n,g=f,c=2,n=s
प्रयुक्त प्रयुज् pos=va,comp=y,f=part
राग राग pos=n,comp=y
प्रणिधिः प्रणिधि pos=n,g=m,c=1,n=s
द्विषस् द्विष् pos=a,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
कस्य pos=n,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
धर्मौ धर्म pos=n,g=m,c=2,n=d
वद वद् pos=v,p=2,n=s,l=lot
पीडयामि पीडय् pos=v,p=1,n=s,l=lat
सिन्धोस् सिन्धु pos=n,g=m,c=6,n=s
तटाव् तट pos=n,g=m,c=2,n=d
ओघ ओघ pos=n,g=m,c=1,n=s
इव इव pos=i
प्रवृद्धः प्रवृध् pos=va,g=m,c=1,n=s,f=part