Original

भविष्यतः पत्युर् उमा च शंभोः समाससाद प्रतिहारभूमिम् ।योगात् स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिर् उपारराम ॥

Segmented

भविष्यतः पत्युः उमा च शंभोः समाससाद प्रतिहार-भूमिम् योगात् स च अन्तः परमात्म-संज्ञम् दृष्ट्वा परम् ज्योतिः उपारराम

Analysis

Word Lemma Parse
भविष्यतः भू pos=va,g=m,c=6,n=s,f=part
पत्युः पति pos=n,g=,c=6,n=s
उमा उमा pos=n,g=f,c=1,n=s
pos=i
शंभोः शम्भु pos=n,g=m,c=6,n=s
समाससाद समासद् pos=v,p=3,n=s,l=lit
प्रतिहार प्रतिहार pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
योगात् योग pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अन्तः अन्तर् pos=i
परमात्म परमात्मन् pos=n,comp=y
संज्ञम् संज्ञा pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
परम् पर pos=n,g=n,c=2,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=2,n=s
उपारराम उपारम् pos=v,p=3,n=s,l=lit