Original

स्रस्तां नितम्बाद् अवलम्बमाना पुनःपुनः केसरदामकाञ्चीम् ।न्यासीकृतां स्थानविदा स्मरेण मौर्वीं द्वितीयाम् इव कार्मुकस्य ॥

Segmented

स्रस्ताम् नितम्बाद् अवलम्बमाना पुनः पुनः केसर-दाम-काञ्चीम् न्यासीकृताम् स्थान-विदा स्मरेण मौर्वीम् द्वितीयाम् इव कार्मुकस्य

Analysis

Word Lemma Parse
स्रस्ताम् स्रंस् pos=va,g=f,c=2,n=s,f=part
नितम्बाद् नितम्ब pos=n,g=m,c=5,n=s
अवलम्बमाना अवलम्ब् pos=va,g=f,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
केसर केसर pos=n,comp=y
दाम दामन् pos=n,comp=y
काञ्चीम् काञ्ची pos=n,g=f,c=2,n=s
न्यासीकृताम् न्यासीकृ pos=va,g=f,c=2,n=s,f=part
स्थान स्थान pos=n,comp=y
विदा विद् pos=a,g=m,c=3,n=s
स्मरेण स्मर pos=n,g=m,c=3,n=s
मौर्वीम् मौर्वी pos=n,g=f,c=2,n=s
द्वितीयाम् द्वितीय pos=a,g=f,c=2,n=s
इव इव pos=i
कार्मुकस्य कार्मुक pos=n,g=n,c=6,n=s