Original

आवर्जिता किं चिद् इव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥

Segmented

आवर्जिता किंचिद् इव स्तनाभ्याम् वासो वसाना तरुण-अर्क-रागम् पर्याप्त-पुष्प-स्तबक-अवनम्रा संचारिणी पल्लविनी लता इव

Analysis

Word Lemma Parse
आवर्जिता आवर्जय् pos=va,g=f,c=1,n=s,f=part
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
इव इव pos=i
स्तनाभ्याम् स्तन pos=n,g=m,c=5,n=d
वासो वासस् pos=n,g=n,c=2,n=s
वसाना वस् pos=va,g=f,c=1,n=s,f=part
तरुण तरुण pos=a,comp=y
अर्क अर्क pos=n,comp=y
रागम् राग pos=n,g=n,c=2,n=s
पर्याप्त पर्याप् pos=va,comp=y,f=part
पुष्प पुष्प pos=n,comp=y
स्तबक स्तबक pos=n,comp=y
अवनम्रा अवनम्र pos=a,g=f,c=1,n=s
संचारिणी संचारिन् pos=a,g=f,c=1,n=s
पल्लविनी पल्लविन् pos=a,g=f,c=1,n=s
लता लता pos=n,g=f,c=1,n=s
इव इव pos=i