Original

स्मरस् तथाभूतम् अयुग्मनेत्रं पश्यन्न् अदूरान् मनसाप्य् अधृष्यम् ।नालक्षयत् साध्वससन्नहस्तः स्रस्तं शरं चापम् अपि स्वहस्तात् ॥

Segmented

स्मरस् तथाभूतम् अयुग्मनेत्रम् पश्यन्न् अदूरान् मनसा अपि अधृष्यम् न अलक्षयत् साध्वस-सन्न-हस्तः स्रस्तम् शरम् चापम् अपि स्व-हस्तात्

Analysis

Word Lemma Parse
स्मरस् स्मर pos=n,g=m,c=1,n=s
तथाभूतम् तथाभूत pos=a,g=m,c=2,n=s
अयुग्मनेत्रम् अयुग्मनेत्र pos=n,g=m,c=2,n=s
पश्यन्न् दृश् pos=va,g=m,c=1,n=s,f=part
अदूरान् अदूर pos=n,g=n,c=5,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
अधृष्यम् अधृष्य pos=a,g=m,c=2,n=s
pos=i
अलक्षयत् लक्षय् pos=v,p=3,n=s,l=lan
साध्वस साध्वस pos=n,comp=y
सन्न सद् pos=va,comp=y,f=part
हस्तः हस्त pos=n,g=m,c=1,n=s
स्रस्तम् स्रंस् pos=va,g=m,c=2,n=s,f=part
शरम् शर pos=n,g=m,c=2,n=s
चापम् चाप pos=n,g=m,c=2,n=s
अपि अपि pos=i
स्व स्व pos=a,comp=y
हस्तात् हस्त pos=n,g=m,c=5,n=s