Original

असंमतः कस् तव मुक्तिमार्गं पुनर्भवक्लेशभयात् प्रपन्नः ।बद्धश् चिरं तिष्ठतु सुन्दरीणाम् आरेचितभ्रूचतुरैः कटाक्षैः ॥

Segmented

अ संमतः कस् तव मुक्ति-मार्गम् पुनर्भव-क्लेश-भयात् प्रपन्नः बद्धः चिरम् तिष्ठतु सुन्दरीणाम् आरेचित-भ्रू-चतुरैः कटाक्षैः

Analysis

Word Lemma Parse
pos=i
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
कस् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
मुक्ति मुक्ति pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
पुनर्भव पुनर्भव pos=n,comp=y
क्लेश क्लेश pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
प्रपन्नः प्रपद् pos=va,g=m,c=1,n=s,f=part
बद्धः बन्ध् pos=va,g=m,c=1,n=s,f=part
चिरम् चिरम् pos=i
तिष्ठतु स्था pos=v,p=3,n=s,l=lot
सुन्दरीणाम् सुन्दरी pos=n,g=f,c=6,n=p
आरेचित आरेचित pos=a,comp=y
भ्रू भ्रू pos=n,comp=y
चतुरैः चतुर pos=a,g=m,c=3,n=p
कटाक्षैः कटाक्ष pos=n,g=m,c=3,n=p