Original

कपालनेत्रान्तरलब्धमार्गैर् ज्योतिःप्ररोहैर् उदितैः शिरस्तः ।मृणालसूत्राधिकसौकुमार्यां बालस्य लक्ष्मीं ग्लपयन्तम् इन्दोः ॥

Segmented

कपाल-नेत्र-अन्तर-लब्ध-मार्गैः ज्योतिः-प्ररोहैः उदितैः शिरस्तः मृणाल-सूत्र-अधिक-सौकुमार्याम् बालस्य लक्ष्मीम् ग्लपयन्तम् इन्दोः

Analysis

Word Lemma Parse
कपाल कपाल pos=n,comp=y
नेत्र नेत्र pos=n,comp=y
अन्तर अन्तर pos=n,comp=y
लब्ध लभ् pos=va,comp=y,f=part
मार्गैः मार्ग pos=n,g=m,c=3,n=p
ज्योतिः ज्योतिस् pos=n,comp=y
प्ररोहैः प्ररोह pos=n,g=m,c=3,n=p
उदितैः उदि pos=va,g=m,c=3,n=p,f=part
शिरस्तः शिरस् pos=n,g=n,c=5,n=s
मृणाल मृणाल pos=n,comp=y
सूत्र सूत्र pos=n,comp=y
अधिक अधिक pos=a,comp=y
सौकुमार्याम् सौकुमार्य pos=n,g=f,c=2,n=s
बालस्य बाल pos=a,g=m,c=6,n=s
लक्ष्मीम् लक्ष्मी pos=n,g=f,c=2,n=s
ग्लपयन्तम् ग्लपय् pos=va,g=m,c=2,n=s,f=part
इन्दोः इन्दु pos=n,g=m,c=6,n=s