Original

स देवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् ।आसीनम् आसन्नशरीरपातस् त्र्यम्बकं संयमिनं ददर्श ॥

Segmented

स देवदारु-द्रुम-वेदिकायाम् शार्दूल-चर्म-व्यवधानवत् आसीनम् आसन्न-शरीरपातः त्र्यम्बकम् संयमिनम् ददर्श

Analysis

Word Lemma Parse
pos=i
देवदारु देवदारु pos=n,comp=y
द्रुम द्रुम pos=n,comp=y
वेदिकायाम् वेदिका pos=n,g=f,c=7,n=s
शार्दूल शार्दूल pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
व्यवधानवत् व्यवधानवत् pos=a,g=f,c=7,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
आसन्न आसन्न pos=a,comp=y
शरीरपातः शरीरपात pos=n,g=m,c=1,n=s
त्र्यम्बकम् त्र्यम्बक pos=n,g=m,c=2,n=s
संयमिनम् संयमिन् pos=a,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit