Original

गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छ्वासितपत्रलेखम् ।पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किंपुरुषश् चुचुम्बे ॥

Segmented

गीत-अन्तरेषु श्रम-वारि-लेशैः किंचिद् समुच्छ्वासय्-पत्त्र-लेखम् पुष्प-आसव-आघूर्ण्-नेत्र-शोभिन् प्रिया-मुखम् किंपुरुषः चुचुम्बे

Analysis

Word Lemma Parse
गीत गीत pos=n,comp=y
अन्तरेषु अन्तर pos=a,g=n,c=7,n=p
श्रम श्रम pos=n,comp=y
वारि वारि pos=n,comp=y
लेशैः लेश pos=n,g=m,c=3,n=p
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
समुच्छ्वासय् समुच्छ्वासय् pos=va,comp=y,f=part
पत्त्र पत्त्र pos=n,comp=y
लेखम् लेखा pos=n,g=n,c=2,n=s
पुष्प पुष्प pos=n,comp=y
आसव आसव pos=n,comp=y
आघूर्ण् आघूर्ण् pos=va,comp=y,f=part
नेत्र नेत्र pos=n,comp=y
शोभिन् शोभिन् pos=a,g=n,c=2,n=s
प्रिया प्रिया pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
किंपुरुषः किम्पुरुष pos=n,g=m,c=1,n=s
चुचुम्बे चुम्ब् pos=v,p=3,n=s,l=lit