Original

तं देशम् आरोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने ।काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः ॥

Segmented

तम् देशम् आरोपित-पुष्प-चापे रति-द्वितीये मदने प्रपन्ने काष्ठा-गत-स्नेह-रस-अनुविद्धम् द्वन्द्वानि भावम् क्रियया विवव्रुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
आरोपित आरोपय् pos=va,comp=y,f=part
पुष्प पुष्प pos=n,comp=y
चापे चाप pos=n,g=m,c=7,n=s
रति रति pos=n,comp=y
द्वितीये द्वितीय pos=a,g=m,c=7,n=s
मदने मदन pos=n,g=m,c=7,n=s
प्रपन्ने प्रपद् pos=va,g=m,c=7,n=s,f=part
काष्ठा काष्ठा pos=n,comp=y
गत गम् pos=va,comp=y,f=part
स्नेह स्नेह pos=n,comp=y
रस रस pos=n,comp=y
अनुविद्धम् अनुव्यध् pos=va,g=m,c=2,n=s,f=part
द्वन्द्वानि द्वंद्व pos=n,g=n,c=1,n=p
भावम् भाव pos=n,g=m,c=2,n=s
क्रियया क्रिया pos=n,g=f,c=3,n=s
विवव्रुः विवृ pos=v,p=3,n=p,l=lit