Original

तपस्विनः स्थाणुवनौकसस् ताम् आकालिकीं वीक्ष्य मधुप्रवृत्तिम् ।प्रयत्नसंस्तम्भितविक्रियाणां कथं चिद् ईशा मनसां बभूवुः ॥

Segmented

तपस्विनः स्थाणु-वन-ओकसः ताम् आकालिकीम् वीक्ष्य मधु-प्रवृत्तिम् प्रयत्न-संस्तम्भय्-विक्रिया कथंचिद् ईशा मनसाम् बभूवुः

Analysis

Word Lemma Parse
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p
स्थाणु स्थाणु pos=n,comp=y
वन वन pos=n,comp=y
ओकसः ओक pos=n,g=m,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
आकालिकीम् आकालिक pos=a,g=f,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
मधु मधु pos=n,comp=y
प्रवृत्तिम् प्रवृत्ति pos=n,g=f,c=2,n=s
प्रयत्न प्रयत्न pos=n,comp=y
संस्तम्भय् संस्तम्भय् pos=va,comp=y,f=part
विक्रिया विक्रिया pos=n,g=n,c=6,n=p
कथंचिद् कथंचिद् pos=i
ईशा ईश pos=a,g=m,c=1,n=p
मनसाम् मनस् pos=n,g=n,c=6,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit