Original

हिमव्यपायाद् विशदाधराणाम् आपाण्डुरीभूतमुखच्छवीनाम् ।स्वेदोद्गमः किंपुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ॥

Segmented

हिम-व्यपायात् विशद-अधरानाम् आपाण्डुरीभू-मुख-छवीनाम् स्वेद-उद्गमः किम्पुरुष-अङ्गनानाम् चक्रे पदम् पत्त्र-विशेषकेषु

Analysis

Word Lemma Parse
हिम हिम pos=n,comp=y
व्यपायात् व्यपाय pos=n,g=m,c=5,n=s
विशद विशद pos=a,comp=y
अधरानाम् अधर pos=n,g=f,c=6,n=p
आपाण्डुरीभू आपाण्डुरीभू pos=va,comp=y,f=part
मुख मुख pos=n,comp=y
छवीनाम् छवि pos=n,g=f,c=6,n=p
स्वेद स्वेद pos=n,comp=y
उद्गमः उद्गम pos=n,g=m,c=1,n=s
किम्पुरुष किम्पुरुष pos=n,comp=y
अङ्गनानाम् अङ्गना pos=n,g=f,c=6,n=p
चक्रे कृ pos=v,p=3,n=s,l=lit
पदम् पद pos=n,g=n,c=2,n=s
पत्त्र पत्त्र pos=n,comp=y
विशेषकेषु विशेषक pos=n,g=m,c=7,n=p