Original

चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन् मधुरं चुकूज ।मनस्विनीमानविघातदक्षं तद् एव जातं वचनं स्मरस्य ॥

Segmented

चूत-अङ्कुर-आस्वाद-कषाय-कण्ठः पुंस्कोकिलो यन् मधुरम् चुकूज मनस्विनी-मान-विघात-दक्षम् तद् एव जातम् वचनम् स्मरस्य

Analysis

Word Lemma Parse
चूत चूत pos=n,comp=y
अङ्कुर अङ्कुर pos=n,comp=y
आस्वाद आस्वाद pos=n,comp=y
कषाय कषाय pos=a,comp=y
कण्ठः कण्ठ pos=n,g=m,c=1,n=s
पुंस्कोकिलो पुंस्कोकिल pos=n,g=m,c=1,n=s
यन् यद् pos=n,g=n,c=2,n=s
मधुरम् मधुर pos=a,g=n,c=2,n=s
चुकूज कूज् pos=v,p=3,n=s,l=lit
मनस्विनी मनस्विनी pos=n,comp=y
मान मान pos=n,comp=y
विघात विघात pos=n,comp=y
दक्षम् दक्ष pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
जातम् जन् pos=va,g=n,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=1,n=s
स्मरस्य स्मर pos=n,g=m,c=6,n=s