Original

मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर् विघ्नितदृष्टिपाताः ।मदोद्धताः प्रत्यनिलं विचेरुर् वनस्थलीर् मर्मरपत्रमोक्षाः ॥

Segmented

मृगाः प्रियाल-द्रुम-मञ्जरी रजः-कणैः विघ्नित-दृष्टि-पाताः मद-उद्धताः प्रत्यनिलम् विचेरुः वन-स्थलीः मर्मर-पत्त्र-मोक्षाः

Analysis

Word Lemma Parse
मृगाः मृग pos=n,g=m,c=1,n=p
प्रियाल प्रियाल pos=n,comp=y
द्रुम द्रुम pos=n,comp=y
मञ्जरी मञ्जरी pos=n,g=f,c=6,n=p
रजः रजस् pos=n,comp=y
कणैः कण pos=n,g=m,c=3,n=p
विघ्नित विघ्नित pos=a,comp=y
दृष्टि दृष्टि pos=n,comp=y
पाताः पात pos=n,g=m,c=1,n=p
मद मद pos=n,comp=y
उद्धताः उद्धन् pos=va,g=m,c=1,n=p,f=part
प्रत्यनिलम् प्रत्यनिलम् pos=i
विचेरुः विचर् pos=v,p=3,n=p,l=lit
वन वन pos=n,comp=y
स्थलीः स्थली pos=n,g=f,c=2,n=p
मर्मर मर्मर pos=a,comp=y
पत्त्र पत्त्र pos=n,comp=y
मोक्षाः मोक्ष pos=n,g=f,c=2,n=p