Original

बालेन्दुवक्राण्य् अविकासभावाद् बभुः पलाशान्य् अतिलोहितानि ।सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥

Segmented

बाल-इन्दु-वक्रानि अविकास-भावात् बभुः पलाशान्य् अति लोहितानि सद्यो वसन्तेन समागतानाम् नख-क्षतानि इव वन-स्थली

Analysis

Word Lemma Parse
बाल बाल pos=a,comp=y
इन्दु इन्दु pos=n,comp=y
वक्रानि वक्र pos=a,g=n,c=1,n=p
अविकास अविकास pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
बभुः भा pos=v,p=3,n=p,l=lit
पलाशान्य् पलाश pos=n,g=n,c=1,n=p
अति अति pos=i
लोहितानि लोहित pos=a,g=n,c=1,n=p
सद्यो सद्यस् pos=i
वसन्तेन वसन्त pos=n,g=m,c=3,n=s
समागतानाम् समागम् pos=va,g=f,c=6,n=p,f=part
नख नख pos=n,comp=y
क्षतानि क्षत pos=n,g=n,c=1,n=p
इव इव pos=i
वन वन pos=n,comp=y
स्थली स्थली pos=n,g=f,c=6,n=p