Original

सद्यः प्रवालोद्गमचारुपत्रे नीते समाप्तिं नवचूतबाणे ।निवेशयाम् आस मधुर् द्विरेफान् नामाक्षराणीव मनोभवस्य ॥

Segmented

सद्यः प्रवाल-उद्गम-चारु-पत्त्रे नीते समाप्तिम् नव-चूत-बाणे निवेशयामास मधुः द्विरेफान् नाम-अक्षराणि इव मनोभवस्य

Analysis

Word Lemma Parse
सद्यः सद्यस् pos=i
प्रवाल प्रवाल pos=n,comp=y
उद्गम उद्गम pos=n,comp=y
चारु चारु pos=a,comp=y
पत्त्रे पत्त्र pos=n,g=m,c=7,n=s
नीते नी pos=va,g=m,c=7,n=s,f=part
समाप्तिम् समाप्ति pos=n,g=f,c=2,n=s
नव नव pos=a,comp=y
चूत चूत pos=n,comp=y
बाणे बाण pos=n,g=m,c=7,n=s
निवेशयामास निवेशय् pos=v,p=3,n=s,l=lit
मधुः मधु pos=n,g=m,c=1,n=s
द्विरेफान् द्विरेफ pos=n,g=m,c=2,n=p
नाम नामन् pos=n,comp=y
अक्षराणि अक्षर pos=n,g=n,c=2,n=p
इव इव pos=i
मनोभवस्य मनोभव pos=n,g=m,c=6,n=s