Original

असूत सद्यः कुसुमान्य् अशोकः स्कन्धात् प्रभृत्य् एव सपल्लवानि ।पादेन नापैक्षत सुन्दरीणां संपर्कम् आसिञ्जितनूपुरेण ॥

Segmented

असूत सद्यः कुसुमान्य् अशोकः स्कन्धात् प्रभृत्य् एव स पल्लवानि पादेन न अपैक्षत सुन्दरीणाम् संपर्कम् आसिञ्ज्-नूपुरेण

Analysis

Word Lemma Parse
असूत सू pos=v,p=3,n=s,l=lan
सद्यः सद्यस् pos=i
कुसुमान्य् कुसुम pos=n,g=n,c=2,n=p
अशोकः अशोक pos=n,g=m,c=1,n=s
स्कन्धात् स्कन्ध pos=n,g=m,c=5,n=s
प्रभृत्य् प्रभृति pos=n,g=f,c=1,n=d
एव एव pos=i
pos=i
पल्लवानि पल्लव pos=n,g=n,c=2,n=p
पादेन पाद pos=n,g=m,c=3,n=s
pos=i
अपैक्षत अपेक्ष् pos=v,p=3,n=s,l=lan
सुन्दरीणाम् सुन्दरी pos=n,g=f,c=6,n=p
संपर्कम् सम्पर्क pos=n,g=m,c=2,n=s
आसिञ्ज् आसिञ्ज् pos=va,comp=y,f=part
नूपुरेण नूपुर pos=n,g=m,c=3,n=s