Original

तस्मिन् वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती ।संकल्पयोनेर् अभिमानभूतम् आत्मानम् आधाय मधुर् जजृम्भे ॥

Segmented

तस्मिन् वने संयमिनाम् मुनीनाम् तपः-समाधेः प्रतिकूल-वर्ती संकल्पयोनेः अभिमान-भूतम् आत्मानम् आधाय मधुः जजृम्भे

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
संयमिनाम् संयमिन् pos=a,g=m,c=6,n=p
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
तपः तपस् pos=n,comp=y
समाधेः समाधि pos=n,g=m,c=6,n=s
प्रतिकूल प्रतिकूल pos=a,comp=y
वर्ती वर्तिन् pos=a,g=m,c=1,n=s
संकल्पयोनेः संकल्पयोनि pos=n,g=m,c=6,n=s
अभिमान अभिमान pos=n,comp=y
भूतम् भू pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आधाय आधा pos=vi
मधुः मधु pos=n,g=m,c=1,n=s
जजृम्भे जृम्भ् pos=v,p=3,n=s,l=lit