Original

मधुश् च ते मन्मथ साहचर्याद् आसव् अनुक्तो ऽपि सहाय एव ।समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य ॥

Segmented

मधुः च ते मन्मथ साहचर्याद् असौ अनुक्तः ऽपि सहाय एव समीरणो नोदयिता भव इति व्यादिश्यते केन हुताशनस्य

Analysis

Word Lemma Parse
मधुः मधु pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
मन्मथ मन्मथ pos=n,g=m,c=8,n=s
साहचर्याद् साहचर्य pos=n,g=n,c=5,n=s
असौ अदस् pos=n,g=m,c=1,n=s
अनुक्तः अनुक्त pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
सहाय सहाय pos=n,g=m,c=1,n=s
एव एव pos=i
समीरणो समीरण pos=n,g=m,c=1,n=s
नोदयिता नोदयितृ pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
इति इति pos=i
व्यादिश्यते व्यादिश् pos=v,p=3,n=s,l=lat
केन केन pos=i
हुताशनस्य हुताशन pos=n,g=m,c=6,n=s