Original

स वासवेनासनसंनिकृष्टम् इतो निषीदेति विसृष्टभूमिः ।भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना वक्तुं मिथः प्राक्रमतैवम् एनम् ॥

Segmented

स वासवेन आसन-संनिकृष्टम् इतो निषीद इति विसृष्ट-भूमिः भर्तुः प्रसादम् प्रतिनन्द्य मूर्ध्ना वक्तुम् मिथः प्राक्रमत एवम् एनम्

Analysis

Word Lemma Parse
pos=i
वासवेन वासव pos=n,g=m,c=3,n=s
आसन आसन pos=n,comp=y
संनिकृष्टम् संनिकृष्ट pos=a,g=n,c=2,n=s
इतो इतस् pos=i
निषीद निषद् pos=v,p=2,n=s,l=lot
इति इति pos=i
विसृष्ट विसृज् pos=va,comp=y,f=part
भूमिः भूमि pos=n,g=m,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
प्रतिनन्द्य प्रतिनन्द् pos=vi
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
वक्तुम् वच् pos=vi
मिथः मिथस् pos=i
प्राक्रमत प्रक्रम् pos=v,p=3,n=s,l=lan
एवम् एवम् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s