Original

गुरोर् नियोगाच् च नगेन्द्रकन्या स्थाणुं तपस्यन्तम् अधित्यकायाम् ।अन्वास्त इत्य् अप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः स वर्गः ॥

Segmented

गुरोः नियोगाच् च नगेन्द्र-कन्या स्थाणुम् तपस्यन्तम् अधित्यकायाम् अन्वास्त इत्य् अप्सरसाम् मुखेभ्यः श्रुतम् मया मद्-प्रणिधिः स वर्गः

Analysis

Word Lemma Parse
गुरोः गुरु pos=n,g=m,c=6,n=s
नियोगाच् नियोग pos=n,g=m,c=5,n=s
pos=i
नगेन्द्र नगेन्द्र pos=n,comp=y
कन्या कन्या pos=n,g=f,c=1,n=s
स्थाणुम् स्थाणु pos=n,g=m,c=2,n=s
तपस्यन्तम् तपस्य् pos=va,g=m,c=2,n=s,f=part
अधित्यकायाम् अधित्यका pos=n,g=f,c=7,n=s
अन्वास्त अन्वास् pos=v,p=3,n=s,l=lat
इत्य् इति pos=i
अप्सरसाम् अप्सरस् pos=n,g=f,c=6,n=p
मुखेभ्यः मुख pos=n,g=n,c=5,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
मद् मद् pos=n,comp=y
प्रणिधिः प्रणिधि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वर्गः वर्ग pos=n,g=m,c=1,n=s