Original

तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व ।योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्य् आत्मभुवोपदिष्टम् ॥

Segmented

तस्मै हिमाद्रेः प्रयताम् तनूजाम् यत-आत्मने रोचयितुम् यतस्व योषित्सु तद्-वीर्य-निषेक-भूमिः सा एव क्षमा इति आत्मभू उपदिष्टम्

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
हिमाद्रेः हिमाद्रि pos=n,g=m,c=6,n=s
प्रयताम् प्रयम् pos=va,g=f,c=2,n=s,f=part
तनूजाम् तनूजा pos=n,g=f,c=2,n=s
यत यम् pos=va,comp=y,f=part
आत्मने आत्मन् pos=n,g=m,c=4,n=s
रोचयितुम् रोचय् pos=vi
यतस्व यत् pos=v,p=2,n=s,l=lot
योषित्सु योषित् pos=n,g=f,c=7,n=p
तद् तद् pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
निषेक निषेक pos=n,comp=y
भूमिः भूमि pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
क्षमा क्षम pos=a,g=f,c=1,n=s
इति इति pos=i
आत्मभू आत्मभू pos=n,g=m,c=3,n=s
उपदिष्टम् उपदिश् pos=va,g=n,c=1,n=s,f=part