Original

अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यम् उशन्ति देवाः ।स च त्वदेकेषुनिपातसाध्यो ब्रह्माङ्गभूर् ब्रह्मणि योजितात्मा ॥

Segmented

अमी हि वीर्य-प्रभवम् भवस्य जयाय सेनान्यम् उशन्ति स च त्वद्-एक-इषु-निपात-साध्यः ब्रह्म-अङ्ग-भूः ब्रह्मणि योजय्-आत्मा

Analysis

Word Lemma Parse
अमी अदस् pos=n,g=m,c=1,n=p
हि हि pos=i
वीर्य वीर्य pos=n,comp=y
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
भवस्य भव pos=n,g=m,c=6,n=s
जयाय जय pos=n,g=m,c=4,n=s
सेनान्यम् वश् pos=v,p=3,n=p,l=lat
उशन्ति देव pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
त्वद् त्वद् pos=n,comp=y
एक एक pos=n,comp=y
इषु इषु pos=n,comp=y
निपात निपात pos=n,comp=y
साध्यः साधय् pos=va,g=m,c=1,n=s,f=krtya
ब्रह्म ब्रह्मन् pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
भूः भू pos=n,g=f,c=1,n=s
ब्रह्मणि ब्रह्मन् pos=n,g=n,c=7,n=s
योजय् योजय् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s