Original

आशंसता बाणगतिं वृषाङ्के कार्यं त्वया नः प्रतिपन्नकल्पम् ।निबोध यज्ञांशभुजाम् इदानीम् उच्चैर्द्विषाम् ईप्सितम् एतद् एव ॥

Segmented

आशंसता बाण-गतिम् वृषाङ्के कार्यम् त्वया नः प्रतिपन्न-कल्पम् निबोध यज्ञांशभुजाम् इदानीम् उच्चैस् द्विषाम् ईप्सितम् एतद् एव

Analysis

Word Lemma Parse
आशंसता आशंस् pos=va,g=m,c=3,n=s,f=part
बाण बाण pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
वृषाङ्के वृषाङ्क pos=n,g=m,c=7,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
नः मद् pos=n,g=,c=6,n=p
प्रतिपन्न प्रतिपद् pos=va,comp=y,f=part
कल्पम् कल्प pos=n,g=n,c=1,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
यज्ञांशभुजाम् यज्ञांशभुज् pos=n,g=m,c=6,n=p
इदानीम् इदानीम् pos=i
उच्चैस् उच्चैस् pos=i
द्विषाम् द्विष् pos=a,g=m,c=6,n=p
ईप्सितम् ईप्सित pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
एव एव pos=i