Original

अवैमि ते सारम् अतः खलु त्वां कार्ये गुरुण्य् आत्मसमं नियोक्ष्ये ।व्यादिश्यते भूधरताम् अवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ॥

Segmented

अवैमि ते सारम् अतः खलु त्वाम् कार्ये गुरुण्य् आत्म-समम् नियोक्ष्ये व्यादिश्यते भूधर-ताम् अवेक्ष्य कृष्णेन देह-उद्वहनाय शेषः

Analysis

Word Lemma Parse
अवैमि अवे pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
सारम् सार pos=n,g=m,c=2,n=s
अतः अतस् pos=i
खलु खलु pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
कार्ये कार्य pos=n,g=n,c=7,n=s
गुरुण्य् गुरु pos=a,g=n,c=7,n=s
आत्म आत्मन् pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
नियोक्ष्ये नियुज् pos=v,p=1,n=s,l=lrt
व्यादिश्यते व्यादिश् pos=v,p=3,n=s,l=lat
भूधर भूधर pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
देह देह pos=n,comp=y
उद्वहनाय उद्वहन pos=n,g=n,c=4,n=s
शेषः शेष pos=n,g=m,c=1,n=s