Original

सर्वं सखे त्वय्य् उपपन्नम् एतद् उभे ममास्त्रे कुलिशं भवांश् च ।वज्रं तपोवीर्यमहत्सु कुण्ट्ःअं त्वं सर्वतोगामि च साधकं च ॥

Segmented

सर्वम् सखे त्वय्य् उपपन्नम् एतद् उभे मे अस्त्रे कुलिशम् भवांश् च वज्रम् तपः-वीर्य-महत्सु कुण्ठम् त्वम् सर्वतस् गामिन् च साधकम् च

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
सखे सखि pos=n,g=,c=8,n=s
त्वय्य् त्वद् pos=n,g=,c=7,n=s
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
उभे उभ् pos=n,g=n,c=1,n=d
मे मद् pos=n,g=,c=6,n=s
अस्त्रे अस्त्र pos=n,g=n,c=1,n=d
कुलिशम् कुलिश pos=n,g=n,c=1,n=s
भवांश् भवत् pos=a,g=m,c=1,n=s
pos=i
वज्रम् वज्र pos=n,g=n,c=1,n=s
तपः तपस् pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
महत्सु महत् pos=a,g=m,c=7,n=p
कुण्ठम् कुण्ठ pos=a,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सर्वतस् सर्वतस् pos=i
गामिन् गामिन् pos=a,g=n,c=1,n=s
pos=i
साधकम् साधक pos=a,g=n,c=1,n=s
pos=i