Original

तव प्रसादात् कुसुमायुधो ऽपि सहायम् एकं मधुम् एव लब्ध्वा ।कुर्यां हरस्यापि पिनाकपाणेर् धैर्यच्युतिं के मम धन्विनो ऽन्ये ॥

Segmented

तव प्रसादात् कुसुमायुधो ऽपि सहायम् एकम् मधुम् एव लब्ध्वा कुर्याम् हरस्य अपि पिनाकपाणेः धैर्य-च्युतिम् के मम धन्विनो ऽन्ये

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
कुसुमायुधो कुसुमायुध pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
सहायम् सहाय pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
मधुम् मधु pos=n,g=m,c=2,n=s
एव एव pos=i
लब्ध्वा लभ् pos=vi
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
हरस्य हर pos=n,g=m,c=6,n=s
अपि अपि pos=i
पिनाकपाणेः पिनाकपाणि pos=n,g=m,c=6,n=s
धैर्य धैर्य pos=n,comp=y
च्युतिम् च्युति pos=n,g=f,c=2,n=s
के pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
धन्विनो धन्विन् pos=n,g=m,c=1,n=p
ऽन्ये अन्य pos=n,g=m,c=1,n=p