Original

तस्मिन् मघोनस् त्रिदशान् विहाय सहस्रम् अक्ष्णां युगपत् पपात ।प्रयोजनापेक्षितया प्रभूणां प्रायश् चलं गौरवम् आश्रितेषु ॥

Segmented

तस्मिन् मघोनस् त्रिदशान् विहाय सहस्रम् अक्ष्णाम् युगपत् पपात प्रयोजन-अपेक्षि-तया प्रभूणाम् प्रायः चलम् गौरवम् आश्रितेषु

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
मघोनस् मघवन् pos=n,g=,c=6,n=s
त्रिदशान् त्रिदश pos=n,g=m,c=2,n=p
विहाय विहा pos=vi
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
अक्ष्णाम् अक्षि pos=n,g=,c=6,n=p
युगपत् युगपद् pos=i
पपात पत् pos=v,p=3,n=s,l=lit
प्रयोजन प्रयोजन pos=n,comp=y
अपेक्षि अपेक्षिन् pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
प्रभूणाम् प्रभु pos=a,g=m,c=6,n=p
प्रायः प्रायस् pos=i
चलम् चल pos=a,g=n,c=2,n=s
गौरवम् गौरव pos=n,g=n,c=2,n=s
आश्रितेषु आश्रि pos=va,g=m,c=7,n=p,f=part