Original

जगद्योनिर् अयोनिस् त्वं जगदन्तो निरन्तकः ।जगदादिर् अनादिस् त्वं जगदीशो निरीश्वरः ॥

Segmented

जगद्योनिः अयोनिस् त्वम् जगत्-अन्तः निरन्तकः जगत्-आदिः अनादिस् त्वम् जगदीशो निरीश्वरः

Analysis

Word Lemma Parse
जगद्योनिः जगद्योनि pos=n,g=m,c=1,n=s
अयोनिस् अयोनि pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
जगत् जगन्त् pos=n,comp=y
अन्तः अन्त pos=n,g=m,c=1,n=s
निरन्तकः निरन्तक pos=a,g=m,c=1,n=s
जगत् जगन्त् pos=n,comp=y
आदिः आदि pos=n,g=m,c=1,n=s
अनादिस् अनादि pos=a,g=m,c=1,n=s
त्वम् त्व pos=n,g=n,c=1,n=s
जगदीशो जगदीश pos=n,g=m,c=1,n=s
निरीश्वरः निरीश्वर pos=a,g=m,c=1,n=s