Original

स्वकालपरिमाणेन व्यस्तरात्रिंदिवस्य ते ।यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥

Segmented

स्व-काल-परिमाणेन व्यस्त-रात्रिंदिवस्य ते यौ तु स्वप्न-अवबोधौ तौ भूतानाम् प्रलय-उदयौ

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
काल काल pos=n,comp=y
परिमाणेन परिमाण pos=n,g=n,c=3,n=s
व्यस्त व्यस्त pos=a,comp=y
रात्रिंदिवस्य रात्रिंदिव pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
यौ यद् pos=n,g=m,c=1,n=d
तु तु pos=i
स्वप्न स्वप्न pos=n,comp=y
अवबोधौ अवबोध pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
भूतानाम् भूत pos=n,g=n,c=6,n=p
प्रलय प्रलय pos=n,comp=y
उदयौ उदय pos=n,g=m,c=1,n=d