Original

स्त्रीपुंसाव् आत्मभागौ ते भिन्नमूर्तेः सिसृक्षया ।प्रसूतिभाजः सर्गस्य ताव् एव पितरौ स्मृतौ ॥

Segmented

स्त्री-पुंसौ आत्म-भागौ ते भिन्न-मूर्तेः सिसृक्षया प्रसूति-भाज् सर्गस्य ताव् एव पितरौ स्मृतौ

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
पुंसौ पुंस् pos=n,g=m,c=1,n=d
आत्म आत्मन् pos=n,comp=y
भागौ भाग pos=n,g=m,c=1,n=d
ते त्वद् pos=n,g=,c=6,n=s
भिन्न भिद् pos=va,comp=y,f=part
मूर्तेः मूर्ति pos=n,g=m,c=6,n=s
सिसृक्षया सिसृक्षा pos=n,g=f,c=3,n=s
प्रसूति प्रसूति pos=n,comp=y
भाज् भाज् pos=a,g=m,c=6,n=s
सर्गस्य सर्ग pos=n,g=m,c=6,n=s
ताव् तद् pos=n,g=m,c=1,n=d
एव एव pos=i
पितरौ पितृ pos=n,g=m,c=1,n=d
स्मृतौ स्मृ pos=va,g=m,c=1,n=d,f=part