Original

अथ स ललितयोषिद्भ्रूलताचारुशृङ्गं रतिवलयपदाङ्के चापम् आसज्य कण्ठे ।सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखम् उपतस्थे प्राञ्जलिः पुष्पधन्वा ॥

Segmented

अथ स ललित-योषित्-भ्रू-लता-चारु-शृङ्गम् रति-वलय-पद-अङ्के चापम् आसज्य कण्ठे सहचर-मधु-हस्त-न्यस्त-चूत-अङ्कुर-अस्त्रः शतमखम् उपतस्थे प्राञ्जलिः पुष्पधन्वा

Analysis

Word Lemma Parse
अथ अथ pos=i
तद् pos=n,g=m,c=1,n=s
ललित लल् pos=va,comp=y,f=part
योषित् योषित् pos=n,comp=y
भ्रू भ्रू pos=n,comp=y
लता लता pos=n,comp=y
चारु चारु pos=a,comp=y
शृङ्गम् शृङ्ग pos=n,g=m,c=2,n=s
रति रति pos=n,comp=y
वलय वलय pos=n,comp=y
पद पद pos=n,comp=y
अङ्के अङ्क pos=n,g=m,c=7,n=s
चापम् चाप pos=n,g=m,c=2,n=s
आसज्य आसञ्ज् pos=vi
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
सहचर सहचर pos=a,comp=y
मधु मधु pos=n,comp=y
हस्त हस्त pos=n,comp=y
न्यस्त न्यस् pos=va,comp=y,f=part
चूत चूत pos=n,comp=y
अङ्कुर अङ्कुर pos=n,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
शतमखम् शतमख pos=n,g=m,c=2,n=s
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
पुष्पधन्वा पुष्पधन्वन् pos=n,g=m,c=1,n=s