Original

तस्यात्मा शितिकण्ठस्य सैनापत्यम् उपेत्य वः ।मोक्ष्यते सुरबन्दीनां वेणीर् वीर्यविभूतिभिः ॥

Segmented

तस्य आत्मा शितिकण्ठस्य सैनापत्यम् उपेत्य वः मोक्ष्यते सुर-बन्दी वेणीः वीर्य-विभूतिभिः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शितिकण्ठस्य शितिकण्ठ pos=n,g=m,c=6,n=s
सैनापत्यम् सैनापत्य pos=n,g=n,c=2,n=s
उपेत्य उपे pos=vi
वः त्वद् pos=n,g=,c=6,n=p
मोक्ष्यते मुच् pos=v,p=3,n=s,l=lrt
सुर सुर pos=n,comp=y
बन्दी बन्दी pos=n,g=f,c=6,n=p
वेणीः वेणी pos=n,g=f,c=2,n=p
वीर्य वीर्य pos=n,comp=y
विभूतिभिः विभूति pos=n,g=f,c=3,n=p