Original

उमारूपेण ते यूयं संयमस्तिमितं मनः ।शंभोर् यतध्वम् आक्रष्टुम् अयस्कान्तेन लोहवत् ॥

Segmented

उमा-रूपेण ते यूयम् संयम-स्तिमितम् मनः शंभोः यतध्वम् आक्रष्टुम् अयस्कान्तेन लोह-वत्

Analysis

Word Lemma Parse
उमा उमा pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
यूयम् त्वद् pos=n,g=,c=1,n=p
संयम संयम pos=n,comp=y
स्तिमितम् स्तिमित pos=a,g=n,c=2,n=s
मनः मनस् pos=n,g=n,c=2,n=s
शंभोः शम्भु pos=n,g=m,c=6,n=s
यतध्वम् यत् pos=v,p=2,n=p,l=lot
आक्रष्टुम् आकृष् pos=vi
अयस्कान्तेन अयस्कान्त pos=n,g=n,c=3,n=s
लोह लोह pos=n,comp=y
वत् वत् pos=i