Original

स हि देवः परं ज्योतिस् तमःपारे व्यवस्थितम् ।परिच्छिन्नप्रभावर्द्धिर् न मया न च विष्णुना ॥

Segmented

स हि देवः परम् ज्योतिस् तमः-पारे व्यवस्थितम् परिच्छिद्-प्रभाव-ऋद्धिः न मया न च विष्णुना

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
देवः देव pos=n,g=m,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
ज्योतिस् ज्योतिस् pos=n,g=n,c=1,n=s
तमः तमस् pos=n,comp=y
पारे पार pos=n,g=m,c=7,n=s
व्यवस्थितम् व्यवस्था pos=va,g=n,c=1,n=s,f=part
परिच्छिद् परिच्छिद् pos=va,comp=y,f=part
प्रभाव प्रभाव pos=n,comp=y
ऋद्धिः ऋद्धि pos=n,g=m,c=1,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
pos=i
pos=i
विष्णुना विष्णु pos=n,g=m,c=3,n=s