Original

संपत्स्यते वः कामो यं कालः कश्चित् प्रतीक्ष्यताम् ।न त्व् अस्य सिद्धौ यास्यामि सर्गव्यापारम् आत्मना ॥

Segmented

सम्पत्स्यते वः कामो यम् कालः कश्चित् प्रतीक्ष्यताम् न त्व् अस्य सिद्धौ यास्यामि सर्ग-व्यापारम् आत्मना

Analysis

Word Lemma Parse
सम्पत्स्यते सम्पद् pos=v,p=3,n=s,l=lrt
वः त्वद् pos=n,g=,c=6,n=p
कामो काम pos=n,g=m,c=1,n=s
यम् यद् pos=n,g=m,c=2,n=s
कालः काल pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
प्रतीक्ष्यताम् प्रतीक्ष् pos=v,p=3,n=s,l=lot
pos=i
त्व् तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सिद्धौ सिद्धि pos=n,g=f,c=7,n=s
यास्यामि या pos=v,p=1,n=s,l=lrt
सर्ग सर्ग pos=n,comp=y
व्यापारम् व्यापार pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s