Original

वचस्य् अवसिते तस्मिन् ससर्ज गिरम् आत्मभूः ।गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय या ॥

Segmented

वचस्य् अवसिते तस्मिन् ससर्ज गिरम् आत्मभूः गर्जित-अनन्तराम् वृष्टिम् सौभाग्येन जिगाय या

Analysis

Word Lemma Parse
वचस्य् वचस् pos=n,g=n,c=7,n=s
अवसिते अवसा pos=va,g=n,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
गिरम् गिर् pos=n,g=f,c=2,n=s
आत्मभूः आत्मभू pos=n,g=m,c=1,n=s
गर्जित गर्जित pos=n,comp=y
अनन्तराम् अनन्तर pos=a,g=f,c=2,n=s
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
सौभाग्येन सौभाग्य pos=n,g=n,c=3,n=s
जिगाय जि pos=v,p=3,n=s,l=lit
या यद् pos=n,g=f,c=1,n=s