Original

गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् ।प्रत्यानेष्यति शत्रुभ्यो बन्दीम् इव जयश्रियम् ॥

Segmented

गोप्तारम् सुर-सैन्यानाम् यम् पुरस्कृत्य गोत्रभित् प्रत्यानेष्यति शत्रुभ्यो बन्दीम् इव जय-श्रियम्

Analysis

Word Lemma Parse
गोप्तारम् गोप्तृ pos=a,g=m,c=2,n=s
सुर सुर pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
यम् यद् pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
गोत्रभित् गोत्रभिद् pos=n,g=m,c=1,n=s
प्रत्यानेष्यति प्रत्यानी pos=v,p=3,n=s,l=lrt
शत्रुभ्यो शत्रु pos=n,g=m,c=5,n=p
बन्दीम् बन्दी pos=n,g=f,c=2,n=s
इव इव pos=i
जय जय pos=n,comp=y
श्रियम् श्री pos=n,g=f,c=2,n=s